A 423-13 Yogajātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/13
Title: Yogajātaka
Dimensions: 24.6 x 11.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1037
Remarks:


Reel No. A 423-13 Inventory No. 83067

Title Yogajātakaphala

Author Śukrācārya

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 11.5 cm

Folios 4

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the merginal title yogajāta. phala.and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/1037

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

uktaṃ bālāriṣṭaṃ

yogāriṣṭaṃ prayatnato vakṣe (!) ||

yogāriṣṭadaśāyām

ubhayos tulyaṃ yadā tadā(2)riṣṭam || 1 ||

horeśvarerkasaṃsthe

janmeśe vāpi saumyadṛg hīne ||

kendragataiḥ pāpaiḥ syāj

jātasyāviśate mṛti bhava(3)ti || 2 || (!)

nīcāṃśakasthaś candro

hy aṣṭamasaṃsthaḥ kṣayī ca maraṇakaraḥ ||

kujamandābhyāṃ dṛṣṭhas

tasyāyuḥ paṃcaviṃśa(4)tiḥ paramaṃ || 3 ||

bhaume lagnaṃ yate

ravimandau kendragau balodriktau ||

āviṃśater mṛtiḥ syād

bhaṃgo vā roga(5)yukto vā || 4 || (fol. 1v1–5)

End

kindre śatāyur bhṛgaje (!) gu(4)rau vā-

riṣṭaṃñ ca candragrahajaṃ vinaśyet ||

eko pi mṛtyuḥsthitapāpakheṭaḥ

kendre guruḥ śreṣṭhaśatāyu(5)r atra || 57 ||

atidīrghakāle yoge

jāto muni varjitendriyo bhūtvā ||

divyauṣadhiprayogān

vila(6)praviśāntam eti mantrajapān || 58 ||

ity ādiyogāṃ (!) parameśvareṇa

proktā mayā pānuṣaṃgā(7)t ||

varṣān viniścitya daśāntarānte

chidreṣu yogoktaphalaṃ prayojyam || 59 || (fol. 4v3–7)

Colophon

iti śukrācā(8)ryaviracite jātakaśāstre yogāyurddhāyaḥ (!) samāpta (!) || (fol. 4v7–8)

Microfilm Details

Reel No. A 423/13

Date of Filming 09-08-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exp. 3

Catalogued by JU/MS

Date 22-05-2006

Bibliography