A 423-13 Yogajātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 423/13
Title: Yogajātaka
Dimensions: 24.6 x 11.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1037
Remarks:
Reel No. A 423-13 Inventory No. 83067
Title Yogajātakaphala
Author Śukrācārya
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.6 x 11.5 cm
Folios 4
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the merginal title yogajāta. phala.and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/1037
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
uktaṃ bālāriṣṭaṃ
yogāriṣṭaṃ prayatnato vakṣe (!) ||
yogāriṣṭadaśāyām
ubhayos tulyaṃ yadā tadā(2)riṣṭam || 1 ||
horeśvarerkasaṃsthe
janmeśe vāpi saumyadṛg hīne ||
kendragataiḥ pāpaiḥ syāj
jātasyāviśate mṛti bhava(3)ti || 2 || (!)
nīcāṃśakasthaś candro
hy aṣṭamasaṃsthaḥ kṣayī ca maraṇakaraḥ ||
kujamandābhyāṃ dṛṣṭhas
tasyāyuḥ paṃcaviṃśa(4)tiḥ paramaṃ || 3 ||
bhaume lagnaṃ yate
ravimandau kendragau balodriktau ||
āviṃśater mṛtiḥ syād
bhaṃgo vā roga(5)yukto vā || 4 || (fol. 1v1–5)
End
kindre śatāyur bhṛgaje (!) gu(4)rau vā-
riṣṭaṃñ ca candragrahajaṃ vinaśyet ||
eko pi mṛtyuḥsthitapāpakheṭaḥ
kendre guruḥ śreṣṭhaśatāyu(5)r atra || 57 ||
atidīrghakāle yoge
jāto muni varjitendriyo bhūtvā ||
divyauṣadhiprayogān
vila(6)praviśāntam eti mantrajapān || 58 ||
ity ādiyogāṃ (!) parameśvareṇa
proktā mayā pānuṣaṃgā(7)t ||
varṣān viniścitya daśāntarānte
chidreṣu yogoktaphalaṃ prayojyam || 59 || (fol. 4v3–7)
Colophon
iti śukrācā(8)ryaviracite jātakaśāstre yogāyurddhāyaḥ (!) samāpta (!) || (fol. 4v7–8)
Microfilm Details
Reel No. A 423/13
Date of Filming 09-08-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exp. 3
Catalogued by JU/MS
Date 22-05-2006
Bibliography